Friend Sanskrit Meaning
अनुकूलः, अनुमोदकः, अनुरागी, केलिकरः, प्रणयी, प्रियकृत्, बन्धुः, बान्धवः, मित्रम्, वयस्यः, विभावः, सखा, सङ्गी, सजूः, समर्थकः, सहायः, सुहृत्, स्निग्धः, स्नेही, हितः, हितकारी
Definition
धर्मसम्बन्धीकार्यम्।
येन सह आप्तसम्बन्धः अस्ति।
यः अपराधं करोति।
मनुष्यजातीयः कोऽपि।
यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
यः अनुरूपः।
सः पुरुषः यः कस्याः अपि स्त्रियाः पाश्चात्यपद्धत्या मित्रम् अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः
Example
महात्मानः धर्मकर्मणि व्यग्राः।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
अहम् विधेः समर्थकः।
मम मित्रेषु रमेशः मम सखा अस्ति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
Venter in SanskritWig in SanskritHandicap in SanskritComplete in SanskritChat in SanskritMat in SanskritGet Ahead in SanskritForethought in SanskritDisorganised in SanskritCongest in SanskritStealer in SanskritPronunciamento in SanskritTransfixed in SanskritByname in SanskritUnder The Weather in SanskritProtuberance in SanskritTrample in SanskritExpending in SanskritIndustrious in SanskritLeash in Sanskrit