Friendly Sanskrit Meaning
मित्रवत्
Definition
कस्यापि मतेन दृष्ट्या वा।
यः अनुरूपः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
मित्रसदृशम्।
Example
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
सज्जनानाम् उपदेशः हितकारी अस्ति।
श्यामः सर्वैः सह मित्रवत् व्यवहारं करोति।
अनुकूले प्रतिकुलेन अनुकूलस्य पदार्थस्य सिद्धिः प्रदर्श्यते।
Complaint in SanskritTusk in SanskritMeans in SanskritFob in SanskritPermanent in SanskritClear in SanskritComplete in SanskritGravitational Force in SanskritTin in SanskritPlaying in SanskritBath in SanskritPhlegm in SanskritAdult Male in SanskritBleary in SanskritBluish in SanskritUnselfishness in SanskritMortal in SanskritHash Out in SanskritGet Out in SanskritContract in Sanskrit