Friendly Relationship Sanskrit Meaning
अजर्यम्, आपित्वम्, जर्ज्यम्, बन्धुभावः, महामैत्री, मित्रता, मित्रत्वम्, मित्रम्, मैत्रकम्, मैत्रम्, मैत्री, मैत्र्यम्, सख्यम्, संगतः, सौहार्दम्, हार्दिक्यम्
Definition
अनुकूलस्य अवस्था भावो वा।
मेलनस्य भावः।
मित्रयोः परस्परसम्बन्धः।
सुहृदस्य भावः।
आसञ्जनस्य क्रिया भावो वा।
मनोधर्मविशेषः।
मित्रसदृशम्।
एकस्य भावः।
या सह चरति।
भ्रातृवत् सख्यम्
सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य प्राप्तिः भवति।
सा
Example
अनुकूलतया कार्यं सुकरं भवति।
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
सौहार्देन समाजे शान्तेः प्रस्थापना शक्या।
श्यामः सर्वैः सह मित्रवत् व्यवहारं करोति।
अद्य गीता सखीं मेलितुं गच्छति।
अप्राप्तयोस्तु या प्राप्तिः सैव
Retrogressive in SanskritCauliflower in SanskritUnspoken in SanskritEdge in SanskritPity in SanskritGrab in SanskritDrone in SanskritInverse in SanskritBloated in SanskritAffront in SanskritTake Away in SanskritEssay in SanskritRetrogressive in SanskritRude in SanskritHeated Up in SanskritUnfortunate in SanskritThird in SanskritBenny in SanskritPossession in SanskritSeat in Sanskrit