Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fright Sanskrit Meaning

त्रासः, दरः, परित्रासः, भयम्, भीतिः, भीरुता, भीषय, सन्त्रासः, साध्वसम्

Definition

अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
भयहीनस्य अवस्था भावो वा।
भयविरहितः।
अत्याचारादीभिः मनसि जातम् भयम्।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
आवेगानां तीव्रीकरणस्य क्रिया।

द्रोणाचार्यस्य पुत्रविशेषः।

Example

तस्य मनसि दुर्घटनायाः आशङ्का जाता।
मम क्रोधः शाम्यति।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
बद्धः पोरसः निर्भयतया सिकन्दरम् उत्तरयति।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
काश्मीरप्रदेशः