Frightened Sanskrit Meaning
भयग्रस्त, भयत्रस्त, भयविप्लुत
Definition
गृहादेर्मृदिषटकादिमयी वृत्तिः।
यद् शान्तं नास्ति।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अतीव उत्कण्ठितः।
यः कुप्यति।
यः सन्त्रास्यते पीड्यते वा।
यत् कष्टेन युक्तम्।
यः बिभेति।
यस्मिन् कम्पनानि जायन्ते।
मन्थानदण्डः।
रतिबन्धान्तर्गतबन्धविशेष
Example
शिलायाः भित्तिः दृढा।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
सः प्रकृत्या गम्भीरः अस्ति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
ग्रामे आगतस्य व्याघ्रस्य वार्तां श्रुत्वा जनाः भीताः अभवन्।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्य
Snot in SanskritAccount in SanskritRuby in SanskritBlack-eyed Pea in SanskritGerminate in SanskritRepresent in SanskritEarth in SanskritInsult in SanskritUntutored in SanskritDivision in SanskritMercury in SanskritCaptive in SanskritCooking Stove in SanskritCardamon in SanskritChameleon in SanskritStrung in SanskritAttachment in SanskritValley in SanskritNew York Minute in SanskritCombine in Sanskrit