Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fritter Sanskrit Meaning

व्ययीकृ, व्यय्

Definition

पिष्टे धान्यचूर्णं पूरयित्वा कृता पोलिका।
आघातेन कस्यापि वस्तुनः द्वैधीकरणानुकूलः व्यापारः।
मिष्टान्नविशेषः दुग्धे उत्पाचितं गोधूम-क्लितकम्।
नाशानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।

जानुनः वर्तुलाकारम् अस्थि।
आलुककुसूलादीन् पेशित्वा पिण्डीकृत्वा भर्जितः एकः व्यञ्जनविशेषः।
अङ्गारस्य रक्षया निर्मितः पिण्डः।

Example

सज्जनः कुटेः बहिर्भागे टिकियां पचति।
इमम् इक्षुदण्डं लघुषु खण्डेषु छिनत्तु।
आगुः स्वादु तथा च क्षुमद् मिष्टान्नम् अस्ति।

तस्य वामपादस्य जानुप्रहृतफलके कापि समस्या अस्ति।
तिक्तिकया सह आलुकस्य गोलकस्य रुचिः वर्धते।
तेन गोलकं प्रज्वाल्य तमाखुपत्रम् उपभुज्यते।