Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Front Sanskrit Meaning

अग्रभागः, अभिमुखय, आन्दोलनसमीतिः, जनसङ्घः, लोकसङ्घः

Definition

यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
कस्यापि पुरतः।
कस्यापि वस्तुनः पुरतः भागः।
भविष्यत्कालीनः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
अग्नेः कणिका।
लोहादिभिः विनिर्मिता अङ्गारशकटी।
अग्रे गच्छति।
पारिश्रमिकस्य अंशः यः क्रीणनाद् प्राक् कस्मादपि कार्याद्

Example

अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।

अस्याः नौकायाः अग्रभागे नैकानि छिद्राणि सन्ति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
स्फुलिङ्गेन वस्त्रे छेदः जातः।
सः सन्धान्यां कषायं पाचयति।
सः सावकाशम्