Front Room Sanskrit Meaning
आस्थानम्
Definition
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।
उपवेशनस्थानम्।
उपवेशन
Example
काशी इति हिन्दूनां धार्मिकं स्थलम्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।
भोजनसमये आसनं सम्यक् भवेत्।
Hooter in SanskritYen in SanskritBuy The Farm in SanskritSour in SanskritContumely in SanskritCrystal Clear in SanskritUnassuming in SanskritSelf-collected in SanskritPostal Card in SanskritBlazing in SanskritSublimate in SanskritHave On in SanskritSignaling in SanskritDuplex Apartment in SanskritDescent in SanskritLovesome in SanskritAdvance in SanskritView in SanskritArbiter in SanskritRenown in Sanskrit