Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Front Yard Sanskrit Meaning

अङ्गणम्, अङ्गनम्, सद्मचितिमुखम्

Definition

गृहस्य सम्मुखः भागः।
सागरस्य वा नदेः तटीया उर्वरा।
समायोजितः प्रसङ्गः यस्मिन् सम्मिलितेषु प्रतिस्पर्धिषु एकः विजेतृरूपेण चीयते।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
संहनस्य क्रिया।

Example

पिता गृहस्य अङ्गणे मञ्चे न्यसीदत्।
सस्यप्रदायां कृषिः उत्तमा भवति।
अद्य साधुना पुरुषेण मेलनं जातम्।
वने चोरैः सह समाघातः जातः।