Front Yard Sanskrit Meaning
अङ्गणम्, अङ्गनम्, सद्मचितिमुखम्
Definition
गृहस्य सम्मुखः भागः।
सागरस्य वा नदेः तटीया उर्वरा।
समायोजितः प्रसङ्गः यस्मिन् सम्मिलितेषु प्रतिस्पर्धिषु एकः विजेतृरूपेण चीयते।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
संहनस्य क्रिया।
Example
पिता गृहस्य अङ्गणे मञ्चे न्यसीदत्।
सस्यप्रदायां कृषिः उत्तमा भवति।
अद्य साधुना पुरुषेण मेलनं जातम्।
वने चोरैः सह समाघातः जातः।
Menstruation in SanskritLightly in SanskritWork Over in SanskritAt A Lower Place in SanskritElated in SanskritBelligerent in SanskritRevolve in SanskritBird Of Minerva in SanskritMinute in SanskritHomework in SanskritInvite in SanskritAbsorbed in SanskritUnknowing in SanskritBlade in SanskritGet Ahead in SanskritMeter in SanskritWell Out in SanskritKnockout in SanskritPerson in SanskritDecorate in Sanskrit