Frost Sanskrit Meaning
अवश्यायः, इन्द्राग्निधूमः, खबाष्पः, तुषारः, तुहिनम्, नीहारः, प्रालेयम्, महिमा, रजनीजलम्, हिमम्
Definition
कण्टकयुक्तः वृक्षः यस्य फलानि तिक्तानि कटुनि च सन्ति।
वातादिप्रेरितजलकणाः।
सुगन्धिद्रव्यम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
वर्
Example
अस्मिन् वने कपित्थस्य आधिक्यं वर्तते।
शीतकाले धूमिकया आवागमनस्य कृते काठिन्यं जायते।
अर्चनार्थे सः कर्पुरं ज्वालयति।
प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
तुषाराः वर्षन्ति।
एषा गणेशस्य मूर्तिः सुवर्णनिर्मिता अस्ति।
द्वौ मल्लौ मल्लभूमौ युद्ध्येते।
शिशिरे सीकरस्य आधिक्यम्।
शून्यांश तापमान
Mature in SanskritContagious in SanskritChickpea Plant in SanskritSaid in SanskritMentum in SanskritTragedy in SanskritFrequently in SanskritNevertheless in SanskritRice in SanskritUpper in SanskritWay in SanskritCome Back in SanskritLand Mile in SanskritDispirit in SanskritPlanetary in SanskritAcne in SanskritCovering in SanskritDistrait in SanskritS in SanskritSesbania Grandiflora in Sanskrit