Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Froth Sanskrit Meaning

अब्धिकफः, कारूजः, कारोत्तरः, जलहासः, परञ्जः, फेनः, फेनकः, मण्डः, मण्डम्, हिणडिरः

Definition

तरलद्रव्यस्य उपरिसमुत्थितः वुद्वुदाकाराः।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रकाशं तथा च घोषध्वनिं जनयति।
अभिष्टनक्रिया।
काचस्य कङ्कणम्।

Example

बालकः फेनैः खेलति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
आकाशे विद्युत् देदीप्यते।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
शीलायै काचवलयं रोचते।