Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Frown Sanskrit Meaning

अप्रसन्नदृष्टिः, कटाक्षः, भ्रूकुटिः, भ्रूक्षेपः, भ्रूभङ्गः, भ्रूसङ्कोचः

Definition

क्रोधानुकूलः व्यापारः।
नयनोर्ध्वभागरोमराजी।
दर्शनस्य क्रिया।
क्रोधेन युक्ता दृष्टिः।

Example

स्वनिन्दां श्रुत्वा सः कुप्यति।
कथकलीनर्तकः भ्रुकुटिभिः नृत्यमुद्रां करोति।
स्वामिनः भ्रूकुटिं दृष्ट्वा एव भृत्यः अगच्छत्।