Fruit Sanskrit Meaning
अरिष्टफलम्, अर्कपादपफलम्, काकफलम्, कीकटफलम्, कीरेष्टफलम्, कैटर्यफलम्, छर्दिघ्नफलम्, तिक्तकफलम्, निम्बफलम्, नेताफलम्, पारिभद्रकफलम्, पिचुमन्दफलम्, पिचुमर्दफलम्, पीतसारकफलम्, प्रभद्रफलम्, फल्, मालकफलम्, यवनेष्टफलम्, विशीर्णपर्णफलम्, शीतफलम्, शूकमालकफलम्, हिङ्गुनिर्यासफलम्
Definition
वनस्पतीनाम् अवयवः यस्मिन् बीजानि सन्ति।
क्रियायाः अन्तः।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
फलविशेषः- सुगन्धिफलम् अस्य गुणाः कण्ठमयार्तिवातातीसारमेहनाशित्वादयः।
निम्बस्य फलम्।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
शस्त्रस्य धारा।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
खड
Example
गृहे फलानि सन्ति।
तस्य कार्यस्य परिणामः विपरितः जातः।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
जातिफलम् ओषधरूपेण युज्यते।
निम्बफलं भेषजनिर्माणे उपयुज्यते।
वृष्यं वीर्यं वर्धयति
तर्जितः परशुधारया मम।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
योद्धा ढ