Fruitful Sanskrit Meaning
फलद, फलदायक, फलदायिन्, सुफलद, सुफलदायक, सुफलदायिन्, सुफलप्रद
Definition
यः फलार्थे ख्यातः अस्ति।
यः सम्यक् फलं यच्छति।
यस्मिन् धारासदृशः भागः अस्ति ।
Example
तेन गृहं निर्मातुं फलदायी वृक्षः प्रच्छिन्नः।
कृषकः फलितस्य वृक्षस्य रक्षणं करोति।
सर्वाणि कर्माणि सुफलदायीनि न सन्ति।
तेन धारावता आयुधेन सर्पं प्रहृतम् ।
Reflection in SanskritElbow in SanskritUselessly in SanskritEqualitarian in SanskritDatura in SanskritKnown in SanskritNonpareil in SanskritIllumine in SanskritJoyful in SanskritColouring Material in SanskritVarna in SanskritTalk in SanskritPolar in SanskritCalculation in Sanskrit22 in SanskritMelting Point in SanskritGreed in SanskritLagenaria Siceraria in SanskritYouth in SanskritSword in Sanskrit