Fruitlessly Sanskrit Meaning
निरर्थकम्, मोघम्, विफलम्, व्यर्थम्
Definition
यः असत्यं वदति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
प्रयोजनस्य अभावः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् आवश्यकं नास्ति।
यः साधुः नास्ति।
सा अवस्था यस्यां निर्वाहार्थे मनुष्यः किमपि कार्यं कर्तुं न शक्नोति।
यस्य कोऽपि अर
Example
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
निष्प्रयोजनं कार्यं न करणीयम्।
अनावश्यकं कार्यं मा कुरु।
प्रतिदिने वृत्तिहीनतायाः समस्या वर्धते एव।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अहेतुक्या चिन्तया किम्।
यान्त्रिके युगे अनुद्योगितायाः प्रमाणम् अनुदिवसं
Invincible in SanskritMischievous in SanskritAdopted in SanskritFaineant in SanskritQuondam in SanskritSlender in SanskritRight Away in SanskritTake Off in SanskritBegetter in SanskritDivision in SanskritVerdure in SanskritCurcuma Domestica in SanskritIntoxicate in SanskritCracking in SanskritGrievous in SanskritDagger in SanskritTake Away in SanskritExpress Mirth in SanskritBuoyancy in SanskritCharioteer in Sanskrit