Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fruitlessly Sanskrit Meaning

निरर्थकम्, मोघम्, विफलम्, व्यर्थम्

Definition

यः असत्यं वदति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
प्रयोजनस्य अभावः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् आवश्यकं नास्ति।
यः साधुः नास्ति।
सा अवस्था यस्यां निर्वाहार्थे मनुष्यः किमपि कार्यं कर्तुं न शक्नोति।
यस्य कोऽपि अर

Example

सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
निष्प्रयोजनं कार्यं न करणीयम्।
अनावश्यकं कार्यं मा कुरु।
प्रतिदिने वृत्तिहीनतायाः समस्या वर्धते एव।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अहेतुक्या चिन्तया किम्।
यान्त्रिके युगे अनुद्योगितायाः प्रमाणम् अनुदिवसं