Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fulfilled Sanskrit Meaning

परिपूर्ण

Definition

यद् शेषरहितम्।
यद् गवादिभिः भक्ष्यते।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यस्मिन् न्यूनं नास्ति।
यस्य इच्छा तोषिता।
यः प्रसीदतिः।
यस्य सङ्कोचः जातः।
जलमिश्रिताः मृत्तिकादयः।
एकस्थाने समागताः बहवः जनाः।
यद् आमुखं पूर्णम्।
दोषरहितम्।
परस्परैः सम्बद्धा भवनादीनां संरचना।

यस्

Example

मम कार्यं समाप्तम् ।
गौः तृणं खादति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
भवतां दर्शनेन अहं सन्तुष्टः।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
वर्षायां पन्थानः पङ्केन युक्ताः भवन्ति।
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्