Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Full Sanskrit Meaning

अखण्डकलः, अनलम्, अपर्याप्तम्, कठोरचन्द्रः, परिपूर्ण, पर्याप्त, पूर्णिमा, पूर्णेन्दुः, राका, सकलेन्दुः

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
चन्द्रस्य अखण्डरूपम्।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
यद् शेषरहितम्।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
खगोलीयपिण्डः यः पृथ्वीं परिभ्र

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
अहं सोहनं सम्यक् जानामि।
मित्रस्य परीक्षा आपत्तिकाले भवति।
पूर्णेन्दोः जलस्थं प्रतिबिम्बम् अत्यन्तं मनोहारि वर्तते।
सः पक