Full Sanskrit Meaning
अखण्डकलः, अनलम्, अपर्याप्तम्, कठोरचन्द्रः, परिपूर्ण, पर्याप्त, पूर्णिमा, पूर्णेन्दुः, राका, सकलेन्दुः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
चन्द्रस्य अखण्डरूपम्।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
यद् शेषरहितम्।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
खगोलीयपिण्डः यः पृथ्वीं परिभ्र
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
अहं सोहनं सम्यक् जानामि।
मित्रस्य परीक्षा आपत्तिकाले भवति।
पूर्णेन्दोः जलस्थं प्रतिबिम्बम् अत्यन्तं मनोहारि वर्तते।
सः पक
Decease in SanskritUnlash in SanskritMeliorate in SanskritWrap in SanskritManor Hall in SanskritPump in SanskritGrain in SanskritBelow in SanskritBallot Box in SanskritSpread in SanskritHydrogen Atom in SanskritXxviii in SanskritStealer in SanskritRoar in SanskritPubescent in SanskritMohammedanism in SanskritUnattainable in SanskritHonorable in SanskritSpittoon in SanskritPreferred in Sanskrit