Full Moon Sanskrit Meaning
अखण्डकलः, कठोरचन्द्रः, पूर्णिमा, पूर्णेन्दुः, राका, सकलेन्दुः
Definition
चान्द्रमासे शुक्लपक्षस्य अन्तिमतिथिः।
चन्द्रस्य अखण्डरूपम्।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
Example
पूर्णिमायाः निशाकरः अतीव रमणीयः।
पूर्णेन्दोः जलस्थं प्रतिबिम्बम् अत्यन्तं मनोहारि वर्तते।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
Bhadrapada in SanskritSin in SanskritShipwreck in SanskritTv Set in SanskritBalm in SanskritLazy in SanskritFroth in SanskritOlfactory Organ in SanskritTramp in SanskritBusy in SanskritHarshness in SanskritWoman in SanskritCompassion in SanskritIndependently in SanskritGanesha in SanskritGoldsmith in SanskritNose in SanskritCoalesce in SanskritTransport in SanskritWeblike in Sanskrit