Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Full Stop Sanskrit Meaning

पूर्णविरामः

Definition

लेखादिस्थं विरामचिह्नं यद् वाक्यस्य समाप्तिं दर्शयति।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
अन्यं विना।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।

विना केन अपि।

Example

अधुना हिन्दीलेखनपद्धत्यां पूर्णविरामस्य चिह्नं । इति अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
अधुना केवलः ईश्वरः एव सहाय्यकः।
सः उद्याने वेणुं रोपयति।
लोकयानं रेलयानं च एते सामान्यजनानाम्