Full Stop Sanskrit Meaning
पूर्णविरामः
Definition
लेखादिस्थं विरामचिह्नं यद् वाक्यस्य समाप्तिं दर्शयति।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
अन्यं विना।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।
विना केन अपि।
Example
अधुना हिन्दीलेखनपद्धत्यां पूर्णविरामस्य चिह्नं । इति अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
अधुना केवलः ईश्वरः एव सहाय्यकः।
सः उद्याने वेणुं रोपयति।
लोकयानं रेलयानं च एते सामान्यजनानाम्
Weight in SanskritGroup in SanskritInsobriety in SanskritGrow in SanskritHorridness in SanskritMoo in SanskritGarlic in SanskritShare in SanskritUnsuccessful in SanskritBeam in SanskritEntreatingly in SanskritCommendable in SanskritUnsavoury in SanskritAbhorrent in SanskritAtheistic in SanskritBill in SanskritOutright in SanskritLight in SanskritCertainly in SanskritSunup in Sanskrit