Fun Sanskrit Meaning
आमोद-प्रमोदपूर्ण, आमोद-प्रमोदात्मक, केलिः, क्रीडा, खेला, विनोदनपूर्ण
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
यः आनन्दयति।
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनसः सः भावः यः किञ्चित् अभूतपूर्वं दृष्ट्वा श्रुत्वा ज्ञात्वा वा जायते।
ज्ञातुमिच्छा।
यः विनोदनेन परिपूर्णः।
सौरमालायां सूर्यं परितः भ्रमम
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।
क्रीडायां जयपराजयौ स्तः एव।
माम् अकस्मात् दृष्ट्वा तस्य विस्मयः अभूत्।
बालकस्य मनसि जिज्ञासा वर्तते।
एतद् स्थानं विनोदनपूर्णम् अस्
Fisherman in SanskritInflammation in SanskritAccomplished in SanskritVesture in SanskritSweet in SanskritOlder in SanskritWeed in SanskritInvite in SanskritBiology in SanskritColony in SanskritIncident in SanskritSanctified in SanskritDecorated in SanskritSweet Potato Vine in SanskritDolorous in SanskritDelightful in SanskritSharp in SanskritDecision in SanskritFancied in SanskritOneness in Sanskrit