Fund Sanskrit Meaning
निधिः, सञ्चयः, सम्भारः, सामग्री
Definition
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
समानवस्तूनाम् उन्नतः समूहः।
यत्र अक्षैः दीव्यन्ति।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।
Example
मम राशिः कन्या ।
वित्तागारात् कियान् धनराशिः प्राप्तः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
श्यामेन स्वस्य धनं द्यूतशालायां व्ययितम्।
कोषागारे हस्तलिखितानि अपि सन्ति
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
सः वस्तुक्रयणार्थे आपणके गतः।
सन्तकबीरमहोदयः ज्ञा
Tam-tam in SanskritUncorroborated in SanskritGravity in SanskritMake Pure in SanskritCarnage in SanskritAlways in SanskritUnderstandable in SanskritInsult in SanskritSpring-loaded in SanskritIncapacitated in SanskritInverse in SanskritRise in SanskritMoney in SanskritWild in SanskritSurvey in SanskritLust in SanskritActually in SanskritBatrachian in SanskritWorking in SanskritText in Sanskrit