Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fund Sanskrit Meaning

निधिः, सञ्चयः, सम्भारः, सामग्री

Definition

ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
समानवस्तूनाम् उन्नतः समूहः।
यत्र अक्षैः दीव्यन्ति।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।

Example

मम राशिः कन्या ।
वित्तागारात् कियान् धनराशिः प्राप्तः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
श्यामेन स्वस्य धनं द्यूतशालायां व्ययितम्।
कोषागारे हस्तलिखितानि अपि सन्ति
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
सः वस्तुक्रयणार्थे आपणके गतः।
सन्तकबीरमहोदयः ज्ञा