Funny Sanskrit Meaning
हास्य
Definition
यद् विनोदेन परिपूर्णम्।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
रोगेन पीडितः।
यस्य स्वादः सुष्ठु।
मनोरञ्जकं कार्यं वार्ता वा।
यः हास्योत्पत्तिः करोति।
यं जनाः हसन्ति।
हसनक्रिया।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।
आश्चर्यजन्यवस्तु।
Example
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
अद्य भोजनं स्वादु अस्ति।
उपक्रीडामण्डले विदुषकस्य हास्यास्पदान् चेष्टान् दृष्ट्व
Homeowner in SanskritDelicious in SanskritLuster in SanskritCon in SanskritField in SanskritDiscourtesy in SanskritFoolishness in SanskritOccultation in SanskritStarry in SanskritPall in SanskritAtomic Number 80 in SanskritSatiate in SanskritOstiary in SanskritPart in SanskritHonorable in SanskritSystema Nervosum in SanskritIndependent in SanskritGeography in SanskritCollarbone in SanskritWhole Slew in Sanskrit