Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Furore Sanskrit Meaning

अतिरागता, आकुलता, बुद्धिवैकल्यम्, वातुलता, संरब्धता

Definition

सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
आवेगानां तीव्रीकरणस्य क्रिया।
सः रोगः यस्मिन् चित्तविभ्रमः जायते।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
चित्तस्य उत्तेजिता अवस्था।
ब्रह्मणः चतुर्षु मानसपुत्रेषु एकः।
गीतगायनस्य विशेषा तथा च शोभनीया पद्धतिः।

Example

अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
तस्मै अतिशोकात् मतिभ्रंशः जातः।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
अहम् आवेगे किमपि अजल्पम्।
सनकः सनन्दनादयः देवताः सन्ति।
अस्याः गायक्यः तालैक्यं मधुरम् अस्ति।