Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fury Sanskrit Meaning

अभिसंरम्भः, त्वेषथः, प्रकोपः

Definition

शीघ्रस्य अवस्था भावो वा।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
अप्रसन्नस्य अवस्था भावो वा।
शीघ्रस्य अवस्था।
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
रोगप्रकारः- वातात् उत्पन्नः रोगः।
अत्यधिकः कोपः।

प्रसारितस्याः ऊर्जायाः मात्रा।
वातपित्तकफस्य वर्धनं अथवा तेषु कमपि विकारः येन रोगः अस्वास

Example

मम क्रोधः शाम्यति।
अन्ततो गत्वा भवतः अप्रसन्नतायाः कारणं किम्।
वायुः शीघ्रतया वहति।
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
सः वातरोगेण पीडितः।
मान्त्रिकेण कथितम् यद् देव्याः प्रकोपात् त्रातुं पूजा आवश्यकी।
ग्रामेषु विसूचिकायाः