Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fuss Sanskrit Meaning

वाग्युद्धम्, वितण्डा, विवादः

Definition

एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
उद्विग्नस्य अवस्था भावो वा।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
नियत समयात् अधिकः स

Example

श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
विलम्बः जायते आगच्छामि चिन्ता मास्तु।
भवता वितण्डां प्रसारयि