Future Sanskrit Meaning
अनागतम्, आगामि, उत्तरकालः, प्रगेतनम्, भविष्यत्कालः, भविष्यत्कालम्, भावी, वर्तिष्यमाणम्, वर्त्स्यत्, श्वस्तनम्
Definition
यः उपस्थितः नास्ति।
गतं दिनम्।
अनागतदिनेषु अद्यतनात् परः प्रथमः अहः।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
पूर्वं गतः कालः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
यद् व्यतीतं नास्ति।
दुःखेन गमनीयस्थानादि।
प्रवेशाय प्रतिबन्धितः।
आगच्छति कालः तत्सम्बन्धी वा।
कस्याप
Example
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
येन केन प्रकारेण श्वः कार्यं सम्पूर्णताम् नेष्यामि।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
एतद् अप्रवेश्यं द्वारम्।
रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव
Occult in SanskritSemblance in SanskritLeg in SanskritCasino in SanskritPensioner in SanskritStatus in SanskritPepper in SanskritLagenaria Siceraria in SanskritRenowned in SanskritKhalifah in SanskritWitching in SanskritHandcuff in SanskritAxis Of Rotation in SanskritRoll Up in SanskritTranscription in SanskritNearby in SanskritPromise in SanskritAddress in SanskritGet Back in SanskritFourth in Sanskrit