Future Day Sanskrit Meaning
अनागत, आगामिन्, भविष्यन्, भाविक, भाविन्
Definition
यः न जायते।
विना कमपि सङ्केतम्।
कस्यापि पुरतः।
यद् कर्तुं शक्यते।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
यः न आगतः।
गणनायाम् अन्यानां सर्वेषां प्राक् अथवा यस्म
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
एतद् कार्यं शक्यम् अहं करिष्यामि।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
अद्य एका विस्मयकारिका
Leave in SanskritStripling in SanskritGrow in SanskritNeedy in SanskritBellybutton in SanskritCerebrate in SanskritMeander in SanskritMargosa in SanskritCat's Eye in SanskritUterus in SanskritPlus in SanskritCroup in SanskritVisible in SanskritRubbing in SanskritUnbendable in SanskritRig-veda in SanskritEducated in SanskritAtomic Number 8 in SanskritDemented in SanskritSpermatozoan in Sanskrit