Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Future Day Sanskrit Meaning

अनागत, आगामिन्, भविष्यन्, भाविक, भाविन्

Definition

यः न जायते।
विना कमपि सङ्केतम्।
कस्यापि पुरतः।
यद् कर्तुं शक्यते।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
यः न आगतः।
गणनायाम् अन्यानां सर्वेषां प्राक् अथवा यस्म

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
एतद् कार्यं शक्यम् अहं करिष्यामि।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
अद्य एका विस्मयकारिका