Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Future Tense Sanskrit Meaning

उत्तरकालः, भविष्यत्कालः

Definition

कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
कस्यापि मान्यवरस्य प्रियस्य वा आगमनावसरे कृतं सादरम् अभिनन्दनम्।
व्याकरणे प्रयुक्तः कालः यः वर्तमानात् परासां क्रियाणां परासाम् अवस्थानां च प्रतिपादनं करोति।

Example

रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव्यं स्वागतं कृतवन्तः।
अध्यापकेन अद्य भविष्यत्कालस्य विश्लेषणं कृतम्""।