Fuzzy Sanskrit Meaning
अनच्छ, अस्पष्ट, नभस्य, नभ्य, सुनीहार
Definition
कज्जलस्य अङ्गारस्य वा वर्णम्।
यद् स्पष्टं नास्ति।
यस्य धूम्रवर्णः अस्ति।
स्पष्टं न दृश्यमानः।
लताप्रकारः यस्याः पुष्पाणि पीतानि तथा च लघूनि सन्ति।
यद् स्पष्टं नास्ति ।
Example
एतद् श्रुत्वा सोहनस्य मुखं कृष्णम् अभवत्।
बालकः अस्पष्टायां भाषायां वदति।
धूमिकया सर्वं धूम्रवर्णीयं दृश्यते।
कूहया पुरतः सर्वम् अस्पष्टं दृश्यते।
मञ्जिष्ठायाः दण्डात् तथा च सूलात् रक्तः वर्णः प्राप्यते।
सः आरक्षकाय अस्पष्टम् उत्तरम् अकरोत् ।
Adjudicate in SanskritXerotes in SanskritCarrying Into Action in SanskritViridity in SanskritPallid in SanskritOld Person in SanskritMentation in SanskritStraight Off in SanskritTorpid in SanskritPlayacting in SanskritEternity in SanskritWhite Pepper in SanskritReasoned in SanskritLeftism in SanskritKilometer in SanskritDust Devil in SanskritConflate in SanskritWood Coal in SanskritAbdomen in SanskritFavorite in Sanskrit