G Sanskrit Meaning
अब्जाष्टम्, ग्रामपरिमितम्, सहस्र
Definition
भारनिर्धारणार्थे उपयुज्यमाना परिमाणविशेषः।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
संगीते वर्तमानः सप्तस्वराणां समूहः।
लघुवस्तिस्थानम्।
उत्तररूपेण उच्चारितः सकारात्मकः शब्दः
दशशतानि अभिधेया।
दशशतयोः गुणनफलरूपेण प्राप्ता सङ्ख्या।
युरोपखण्डस्य वायव्ये स्थितः देशः यस्मिन् आङ्ग्लदेशः स्काटलैण्डदेशः वेल्सदेशः
Example
तेन अष्टशतम् ग्रामपरिमितम् पिष्टं क्रीतम्।
प्रायः गानार्थे त्रयः सप्तकाः उपयुज्यन्ते।
भारतस्य अधिकाः जनाः ग्रामे वसन्ति।
मम आम् इति श्रुत्वा सः प्रसन्नः जातः।
तेन मह्यं ऋणरूपेण सहस्राणि रुप्यकाणि दत्तानि।
पञ्चशताधिकं पञ्चशतं सहस्रं भवति।/पापरोगी सहस्रस्य दातुर्नाशयते फलम्""[मनु. 3.177]
ब्रिटेनदेशे वर्णभेदस्य
Faint in SanskritTattle in SanskritLeech in SanskritBest in SanskritRegard in SanskritJainist in SanskritDoubt in SanskritWave in SanskritLentil in SanskritBusy in SanskritCow Chip in SanskritCommove in SanskritFinish in SanskritDecease in SanskritGenus Lotus in SanskritCollar in SanskritCompleteness in SanskritRage in SanskritOld Woman in SanskritSpinal Column in Sanskrit