Gabble Sanskrit Meaning
जल्प्, प्रलप्, विलप्
Definition
उन्मत्तः इव व्यर्थं भाषणानुकूलः व्यापारः।
निद्रायां मूर्च्छायां वा आलपनानुकूलः व्यापारः।
सुप्तावस्थायां जल्पनस्य भाषणस्य क्रिया।
Example
ज्वरस्य कारणात् सः प्रलपति।
सुमनसः पितामही निद्रायां जल्पति।
अग्रजायाः सुप्तप्रलपितं श्रुत्वा अहम् अबिभयम्।
Hard Liquor in SanskritE'er in SanskritHorrific in SanskritIgnition in SanskritAway in SanskritIgnition in Sanskrit36th in SanskritSmasher in SanskritFlat in SanskritVenerability in SanskritLuscious in SanskritTamarind in SanskritUprise in SanskritIgnorance in SanskritAditi in SanskritSupply in SanskritMarch in SanskritGautama Buddha in SanskritMiserly in SanskritLooking At in Sanskrit