Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gag Sanskrit Meaning

विनोदकणिका

Definition

कस्यपि वस्तुनः सूचिवत् अग्रभागः।
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
किमपि कार्यं कृतिः वा निषिध्यते।
अस्फुटितपुष्पम्।
मुखात् भक्षितम् अन्नस्य उद्गिरणानुकूलव्यापारः।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
कण्ठे स्

Example

दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
मालिकः कलिकानाम् उन्मूलनार्थे बालकाय कुप्यति।
न जाने केन कारणेन वमति मोहनः।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
समुद्र