Gag Sanskrit Meaning
विनोदकणिका
Definition
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
किमपि कार्यं कृतिः वा निषिध्यते।
अस्फुटितपुष्पम्।
मुखात् भक्षितम् अन्नस्य उद्गिरणानुकूलव्यापारः।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
कण्ठे स्
Example
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
मालिकः कलिकानाम् उन्मूलनार्थे बालकाय कुप्यति।
न जाने केन कारणेन वमति मोहनः।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
समुद्र
Learn in SanskritVisit in SanskritElderly in SanskritOath in SanskritPhilanthropic in SanskritFractiousness in SanskritEarthworm in SanskritViral Infection in SanskritCube in SanskritFamily in SanskritPostpone in SanskritCalorie in SanskritNumberless in SanskritCompartmentalisation in SanskritConserve in SanskritNude in SanskritStove in SanskritLotus in SanskritShoes in SanskritNet in Sanskrit