Gaiety Sanskrit Meaning
आनन्दम्, आस्वादनम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः आनन्दयति।
प्रसन्नस्य भावः।
मनोविनोदनार्थं कृता क्रिया।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् मनः रञ्जयति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
वालाः जले क्रीडां कुर्वन्ति।
रसाः नव सन्ति।
सः आनन्देन जीवनं यापयति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
शर्करायाः अपेक्षया गुडमिश्रितं पानीयम
Alphabet in SanskritPalm in SanskritCalf in SanskritExclusive Right in SanskritVest in SanskritIncurable in SanskritMain in SanskritBawdyhouse in SanskritExtolment in SanskritDenigrating in SanskritCrapulence in SanskritBirthrate in SanskritEmbracing in SanskritSurface Area in SanskritRepublic Of Austria in SanskritSmiling in SanskritDefrayment in SanskritEquipment in SanskritGin in SanskritMoney in Sanskrit