Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gaiety Sanskrit Meaning

आनन्दम्, आस्वादनम्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः आनन्दयति।
प्रसन्नस्य भावः।
मनोविनोदनार्थं कृता क्रिया।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् मनः रञ्जयति।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
वालाः जले क्रीडां कुर्वन्ति।
रसाः नव सन्ति।
सः आनन्देन जीवनं यापयति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
शर्करायाः अपेक्षया गुडमिश्रितं पानीयम