Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gain Sanskrit Meaning

अनुपद्, अनुरञ्ज्, अभिऋ, अभिगम्, अभिजि, अभिपद्, अभिया, अभिवृत्, अभिषह्, अभ्यागम्, अर्जनम्, आगम्, आयः, आया, आव्रज्, उज्जि, उत्पन्नम्, उदयः, उपक्रम्, उपगम्, उपस्था, उपागम्, उपाया, उपार्जनम्, ए, जि, निर्जि, पणाया, पण्यफलत्वम्, प्रजि, प्रतिपत्तिः, प्रयोगः, प्राप्तिः, प्रेष्, फलम्, फलोदयः, योगक्षेमः, लब्धिः, लभ्यम्, लभ्यांशः, लाभः, लिश्, विजि [आप], विनिर्जि, विवृद्धिः, विसृ, वृद्धिः, समाया, समुपस्था, समुपागम्

Definition

खाद्यविशेषः, भक्ष्याणां प्राणिनां भक्ष्यः रक्तजधातुविशेषः।
प्राप्तस्य भावः।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
प्रायः अतिप्रापणस्य इच्छा।
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
देवता पूजनीयाः जनाः वा प्रसन्नाः भूत्वा भक्तेभ्यः कनिष्ठेभ्यः वा यद् ददति।
वृक्षाणां लतादीनाञ्च फलनिष्पन्नत्वम्।

Example

तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
तेन द्वौ प्रस्थौ मांसं क्रीतम्। / नाद्यात् अविधिना मांसम् ।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
लोभः पापस्य कारणम्।
स्वामी सर्वेभ्यः प्रसादं यच्छति।
अस्मिन् संवत्सरे