Gaining Control Sanskrit Meaning
अधिकारः, वशः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यद् कर्तुं शक्यते।
शारीरकानि कष्टानि।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एतद् कार्यं शक्यम् अहं करिष्यामि।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
एकादशस्तथा
Old Dominion State in SanskritPot in SanskritUnauthorised in SanskritJohn Barleycorn in SanskritGenteelness in SanskritDebauched in SanskritShe-goat in SanskritFenugreek in SanskritCurrent in SanskritUnbecoming in SanskritAllium Cepa in SanskritHard Drink in SanskritQuintuplet in SanskritPharmacist in SanskritMain in SanskritInvoluntary in SanskritConduct in SanskritMathematician in SanskritSnobbism in SanskritFemale Horse in Sanskrit