Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gall Sanskrit Meaning

अग्निः, अनलः, आमर्षः, उष्मा, एहः, कोपः, क्रुट्, क्रुत्, क्रुधा, क्रोधः, जूर्णिः, तपुषो, तिक्तधातुः, तेजः, पलज्वलः, पित्तम्, प्रतिघः, भामः, भीमः, मन्युः, मायुः, रुट्, रुषा, रोषः, व्यथिः, हरः, हृणिः त्यजः, हेलः, ह्वरः

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्

Example

पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
चित्तस्य कटुता दूरीकर्तव्या।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाणां रक्षणं कर्तव्यम्।
पित्तं