Gallantry Sanskrit Meaning
पौरुषम्, पौरुष्यम्, बलविर्यम्, विक्रमः, विक्रान्तिः, वीरता, वीरत्वम्
Definition
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
रत्नविशेषः, रक्तवर्णीयं रत्नम्।
यः युद्धं करोति।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
वीरस्य भावः अवस्था वा।
यः प्रतापवान् अस्ति।
पुरुषार्हम्।
पुरुषे वर्तमानः सः गुणः येन सः सन्तानोत्पत्तौ समर्थः।
शारि
Example
शैले शैले माणिक्यं न वर्तते।
राज्ञेः लक्ष्मेः वीरता ख्याता एव।
रावणः प्रतापी राजा आसीत्।
स्त्रीणा कृतं पौरुषा कृतिः जनेषु उपहासास्पदम्।
तस्मिन् पौरुषतायाः न्यूनता अस्ति।
भरतस्य सामर्थ्यं केन अपि न ज्ञायते।
विक्रमादित्येन विक्रमसंवत्सरं प्रचालितम्।
एषा
Injure in SanskritGoober in SanskritBumblebee in SanskritPuzzle in SanskritHumblebee in SanskritLimitless in SanskritSpot in SanskritMutually in SanskritWrap in SanskritCat in SanskritObloquy in SanskritShaped in SanskritSubmersed in SanskritJolly in SanskritDoor Guard in SanskritPanic in SanskritMasking in SanskritSprinkle in SanskritFool Away in SanskritCachexia in Sanskrit