Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gallery Sanskrit Meaning

अन्तरावेदी, कलावीथिः, कलावीथिकः, कलावीथिकम्, कलावीथिका, कलासंक्रमणका, प्रघानः, वीथिः, वीथिका

Definition

गृहसंलग्नः गृहस्य आच्छादितः बहिर्भागः।
कस्यापि भवनस्य अन्तरभागे किञ्चित् उन्नतस्थाने दर्शकानां कृते उपवेष्टुं विनिर्मीतं स्थानम् ।
तत् स्थानं यत्र नैकानि चित्राणि प्रदर्शनार्थे स्थापितानि।
भवनविशेषः, राजभवने आमोदप्रमोदार्थे तथा च विलासार्थे वा निर्मितं भवनम्
येन गत्वा गन्तव्यं प्राप्यते।

पङ्क्तिवर्त्मगृहं दालनं

Example

श्यामः अन्तरावेद्यां उपविश्य कषायपानं करोति।
सा दर्शकदीर्घा शोभना वर्तते ।
चित्रशालायां यामिनी-रायमहोदयायाः चित्रस्य प्रदर्शनं प्रचलति।
कीचकः एकाकीनीं सैरन्ध्रीं विलासमन्दिरे कपटेन आहूतवान्

कलावीथौ नैकविधानि चित्रशिल्पानि प्रदर्शितानि सन्ति।