Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gambit Sanskrit Meaning

अपदेशः, उपायः, क्लृप्तिः, छलः, व्यपदेशः, शाठ्यम्

Definition

समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
सः कीलः यस्य कण्टकसदृशे भागे आवर्तनानि सन्ति

Example

तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
वर्तनी न तु प्रहारात् किन्तु संवर्तनेन स्थाप्यते।
कारयानं नवतिः सहस्रमानं यावत्