Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gambler Sanskrit Meaning

अक्षकितवः, अक्षदेवी, अक्षद्यूः, अक्षधूर्तः, कटप्रूः, कितवः, कृष्णकोहलः, कैरवः, देवसभ्यः, देविता, द्यूतकरः, द्यूतकारः, द्यूतकृत्, धुस्तूरः, हरिकः, हारकः

Definition

नवरत्नेषु एकं रत्नम्।
पणपूर्विका क्रीडा यत्र जयपराजयार्थे जनाः पटे अक्षान् दीव्यन्ति।
यः अन्यान् शठयति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
श्वेतकमलस्य क्षुपः।
श्वानसदृशः वन्यपशुः।
क्रीडाविशेषः- कमपि द्रव्यं पणं कृत्वा तस्य स्वामिभावार्थं क्रियमाणा अक्षदेवनयुक्ता अप्र

Example

केतुग्रहस्य प्रभावात् रक्षणार्थे केतुरत्नं धारयन्ति।
युधिष्ठिरेण द्युते सर्वस्वम् पराजितम्।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
शिवाय कितवः रोचते।
एष तडागः कुमुदैः आपूर्णः।
शृगालः मांसाहारी अस्ति।
द्यूते पाण्डवाः द्रौपदीम् अहासीत्।"" ""द्यूतम् एतत् पुराकल्पे सृष्टं वैरकरम् महत्। तस्मात् द्य