Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Game Sanskrit Meaning

एकपद्, एकपात्, काक, खञ्जचरण, पङ्गु, हुतुतुक्रीडा

Definition

खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
क्रीडाविशेषः यः द्वौ दलौ परस्परं खेलन्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
मनोविनोदनार्थं कृता क्रिया।
भयविरहितः।
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
क्रीडाय

Example

शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
क्रीडायां जयपराजयौ स्तः एव।
हुतुतुक्रीडायां तस्य हस्तस्य अस्थिभङ्गः सञ्जातः।
मोहनः धृष्टः अस्ति।
वालाः जले क्रीडां कुर्वन्ति।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एक