Gamey Sanskrit Meaning
कामुक
Definition
यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यद् कथनीयं नास्ति।
न अच्छः।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यस्य व्यवहारः प्रवृत्तिः चरित्रं वा साधु नास्ति।
Example
त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
मम केचित् अनुभवाः अवाच्याः।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
तस्य कामुका वार्ता मह्यं न रोचते।
स्त्रीधनस्य अर्वाचीनं स्वरूपं समाजस्य प्रति एका लज्जाप्रदा प्
Limitless in SanskritLowbred in SanskritAmnesia in SanskritRepugnant in SanskritOccult in SanskritDecease in SanskritPlay in SanskritHalf Sister in SanskritHigh in SanskritJeth in SanskritGo Away in SanskritSmart As A Whip in SanskritDrab in SanskritSatiety in SanskritUnhinge in SanskritGallivant in SanskritRe-create in SanskritValuator in SanskritContemporaneousness in SanskritUnsuitable in Sanskrit