Gaming Sanskrit Meaning
अक्षवती, कैतवम्, देवनम्, द्यूतक्रीडा, द्यूतम्, पणः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
नवरत्नेषु एकं रत्नम्।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
क्रयविक्रयार्थे प्रदत्तं धनम्।
तत्
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
केतुग्रहस्य प्रभावात् रक्षणार्थे केतुरत्नं धारयन्ति।
तडागे नैके चित्राः खगाः सन्ति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
कियत् मूल्यम् अस्य शकटस्य।
द्यूते पाण्डवाः द्रौपदीम् अहासीत्।"" ""द्यूतम् एतत् पुरा
Vegetable Hummingbird in SanskritGrain Merchant in SanskritVitriolic in SanskritSnitch in SanskritUpstart in SanskritMathematician in SanskritGoober in SanskritSin in SanskritCamphor in SanskritOld Woman in SanskritOrphanhood in SanskritInutility in SanskritDemolished in SanskritMemory in SanskritWell-timed in SanskritWidth in SanskritHamburg in SanskritEducated in SanskritDrunkard in SanskritUnscrew in Sanskrit