Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gamy Sanskrit Meaning

कामुक

Definition

यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यद् कथनीयं नास्ति।
न अच्छः।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यस्य व्यवहारः प्रवृत्तिः चरित्रं वा साधु नास्ति।

Example

त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
मम केचित् अनुभवाः अवाच्याः।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
तस्य कामुका वार्ता मह्यं न रोचते।
स्त्रीधनस्य अर्वाचीनं स्वरूपं समाजस्य प्रति एका लज्जाप्रदा प्