Ganapati Sanskrit Meaning
आखुगः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गजाननः, गणनाथः, गणपतिः, गणाधिपः, गणेशः, द्वैमातुरः, पर्शुपाणिः, भालचन्द्रः, लम्बोदरः, वक्रतुण्डः, विघ्नराजः, विघ्नेशः, विनायकः, शूर्पकर्णः, हेरम्बः
Definition
हिन्दूनां एका प्रधाना तथा च अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
Example
गणेशस्य वाहनं मूषकः अस्ति।
गणपति-उपनिषद् अथर्ववेदेन सम्बन्धिता।
Continent in SanskritUnnaturalness in SanskritConflate in SanskritShiny in SanskritDrape in SanskritSlight in SanskritWitch in SanskritSorbet in SanskritShaft in SanskritLooker in SanskritHouse in SanskritJourneying in SanskritExult in SanskritCooked in SanskritAmalgamated in SanskritBouldery in SanskritBreak Away in SanskritStretch Out in SanskritStretch Out in SanskritWiz in Sanskrit