Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gandhi Sanskrit Meaning

महात्मागान्धीमहोदयः, मोहनदासकरमचन्दगान्धीमहोदयः

Definition

धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
शोभनस्य अवस्था भावो वा।
भारतदेशस्य राष्ट्रपिता येन भारतदेशस्य स्वतन्त्रतायै महत्वपूर्णं कार्यम् ऊढम्।
पित्रर्थे सम्बोधनम्।
आश्विनमासस्य कृष्णपक्षस्य एकादशी।

Example

धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
सूर्यास्तकाले आकाशस्य शोभा वर्धते।
महात्मागान्धीमहोदयस्य जन्म आक्टोबरमासस्य द्वितीये दिनाङ्के एकसहस्त्र-अष्टशताधिक-नवषष्टितमे वर्षे अभवत्।
वयम् पितुः तात इति समाह्वयामः।
सुशीलायाः माता इन्दिरैकादश्यां व्रतं करोति।