Ganesa Sanskrit Meaning
आखुगः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गजाननः, गणनाथः, गणपतिः, गणाधिपः, गणेशः, द्वैमातुरः, पर्शुपाणिः, भालचन्द्रः, लम्बोदरः, वक्रतुण्डः, विघ्नराजः, विघ्नेशः, विनायकः, शूर्पकर्णः, हेरम्बः
Definition
हिन्दूनां एका प्रधाना तथा च अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
Example
गणेशस्य वाहनं मूषकः अस्ति।
Quell in SanskritBawd in SanskritBasin in SanskritMadagascar Pepper in SanskritGrand in SanskritSelf-destruction in SanskritSmooth in SanskritServant in SanskritHatred in SanskritInsularity in SanskritLion in SanskritReverse in SanskritAcid in SanskritSettled in SanskritPlace in SanskritThrill in SanskritTranslation in SanskritGain Ground in SanskritBay in SanskritGautama Siddhartha in Sanskrit