Ganesh Sanskrit Meaning
आखुगः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गजाननः, गणनाथः, गणपतिः, गणाधिपः, गणेशः, द्वैमातुरः, पर्शुपाणिः, भालचन्द्रः, लम्बोदरः, वक्रतुण्डः, विघ्नराजः, विघ्नेशः, विनायकः, शूर्पकर्णः, हेरम्बः
Definition
हिन्दूनां एका प्रधाना तथा च अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
Example
गणेशस्य वाहनं मूषकः अस्ति।
Research Laboratory in SanskritPeace in SanskritDoor Guard in SanskritSiddhartha in SanskritUplift in SanskritSanctioned in SanskritUnselfishness in SanskritDisinvest in SanskritXlii in SanskritHg in SanskritCome Back in SanskritSixty-seven in SanskritScrumptious in SanskritMargosa in SanskritCentury in SanskritBright in SanskritDoormat in SanskritMildness in SanskritKnockout in SanskritGentleness in Sanskrit