Ganesha Sanskrit Meaning
आखुगः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गजाननः, गणनाथः, गणपतिः, गणाधिपः, गणेशः, द्वैमातुरः, पर्शुपाणिः, भालचन्द्रः, लम्बोदरः, वक्रतुण्डः, विघ्नराजः, विघ्नेशः, विनायकः, शूर्पकर्णः, हेरम्बः
Definition
हिन्दूनां एका प्रधाना तथा च अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
Example
गणेशस्य वाहनं मूषकः अस्ति।
Surcharge in SanskritCurcuma Longa in SanskritMinute in SanskritGautama Buddha in SanskritWaste in SanskritEmbracement in SanskritWhoredom in SanskritOne in SanskritGolden Ager in SanskritSense Experience in SanskritPalas in SanskritScare in SanskritRevilement in SanskritVegetable Hummingbird in SanskritWear Down in SanskritSuicide in SanskritConduct in SanskritStride in SanskritCommittal To Writing in SanskritPost-mortem Examination in Sanskrit