Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ganges River Sanskrit Meaning

अध्वगा, अर्घ्यतीर्थम्, अलकनन्दा, उग्रशेखरा, ऋषिकुल्या, कुमारसूः, खापगा, गङ्गा, गान्दिनी, जह्नुकन्या, जह्नुतनया, जाह्नवी, तिस्त्रोताः, तीर्थरीजः, त्रिदशदीर्घिका, त्रिपथगा, धर्मद्रवी, नन्दिनी, पुण्या, भागीरथी, भीष्मसूः, मन्दाकिनी, रुद्रशेखरा, विष्णुपदी, सरिद्वरा, सर्वापी, सितसिन्धुः, सिद्धसिन्धुः, सिद्धापगा, सुधा, सुरनिम्नगा, सुरापगा, स्वरापगा, स्वर्गसरीद्, स्वर्ग्यापगा, हरशेखरा, हैमव्रती

Definition

भारतदेशस्थाः प्रधाना नदी या हिन्दुधर्मानुसारेण मोक्षदायिनी अस्ति इति मन्यन्ते।

Example

धर्मग्रन्थाः कथयन्ति राज्ञा भगीरथेन स्वर्गात् गङ्गा आनीता।